मराठी

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) – आ + गम् + ल्यप् – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

आ + गम् + ल्यप् – ______

रिकाम्या जागा भरा

उत्तर

आ + गम् + ल्यप् – आगम्य

shaalaa.com
स्वर्णकाक:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: स्वर्णकाकः - अभ्यासः [पृष्ठ १२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 2 स्वर्णकाकः
अभ्यासः | Q 4. (ग) | पृष्ठ १२

संबंधित प्रश्‍न

गृहमागत्य तया का समुद्घटिता?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि 

हसितुम् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

श्वेतः - ______


सन्धिं कुरुत- 

नि + अवसत् – ______


सन्धिं कुरुत –

च + एकाकिनी – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

ग्रामे निर्थना स्वी अवसत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बालिका निर्धनमातुः दुहिता आसीत्।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

शी + क्त्वा – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
पूर्व प्रातराशः क्रियताम्।  ______ ______

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

जनः ______ बहिः आगच्छति। (ग्राम)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

बालकः ______ बिभेति। (सिंह)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

प्रभुः भक्तं  ______ निवारयति। (पाप)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×