Advertisements
Advertisements
प्रश्न
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
आ + गम् + ल्यप् – ______
उत्तर
आ + गम् + ल्यप् – आगम्य
APPEARS IN
संबंधित प्रश्न
लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?
बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
सुप्तः - ______
सन्धिं कुरुत –
सूर्य + उदयः – ______
सन्धिं कुरुत –
च + एकाकिनी – ______
सन्धिं कुरुत –
प्रति + अवदत् – ______
सन्धिं कुरुत –
प्र + उक्तम् – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
बालिका निर्धनमातुः दुहिता आसीत्।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
वि + लोक् + ल्यप् – ______
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
दृश् + क्त्वा –______
प्रकृति-प्रत्यय-विभागं कुरुत –
रोदितुम् - ______
प्रकृति-प्रत्यय-विभागं कुरुत –
निक्षिप्य –______
प्रकृति-प्रत्यय-विभागं कुरुत –
आगत्य – ______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
पूर्व प्रातराशः क्रियताम्। | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
तण्डुलान् मा भक्षया | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
ईश्वरः ______ त्रायते। (क्लेश)