हिंदी

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) – नि – क्षिप् + ल्यप् – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

नि – क्षिप् + ल्यप् – ______

रिक्त स्थान भरें

उत्तर

नि – क्षिप् + ल्यप् – निक्षिप्य

shaalaa.com
स्वर्णकाक:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: स्वर्णकाकः - अभ्यासः [पृष्ठ १२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 2 स्वर्णकाकः
अभ्यासः | Q 4. (ख) | पृष्ठ १२

संबंधित प्रश्न

बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सूर्यास्त:: - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सुप्तः - ______


सन्धिं कुरुत –

सूर्य + उदयः – ______


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

हि + अकारयत् – ______


सन्धिं कुरुत –

च + एकाकिनी – ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


सन्धिं कुरुत –

प्रति + अवदत् – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बालिका निर्धनमातुः दुहिता आसीत्।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

आ + गम् + ल्यप् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

लघु + तमप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

विलोक्य -  ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
पूर्व प्रातराशः क्रियताम्।  ______ ______

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का  कं/काम्
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×