English

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) – नि – क्षिप् + ल्यप् – ______ - Sanskrit

Advertisements
Advertisements

Question

प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

नि – क्षिप् + ल्यप् – ______

Fill in the Blanks

Solution

नि – क्षिप् + ल्यप् – निक्षिप्य

shaalaa.com
स्वर्णकाक:
  Is there an error in this question or solution?
Chapter 2: स्वर्णकाकः - अभ्यासः [Page 12]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 2 स्वर्णकाकः
अभ्यासः | Q 4. (ख) | Page 12

RELATED QUESTIONS

स्वर्णकाक: कान् अखादत्?


प्रासादः कीदृशः वर्तते?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि 

हसितुम् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

अधः - ______


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

ग्रामे निर्थना स्वी अवसत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

वि + लोक् + ल्यप् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

दृश् + क्त्वा –______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

शी + क्त्वा – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

लघु + तमप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

विलोक्य -  ______


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

प्रभुः भक्तं  ______ निवारयति। (पाप)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×