English

अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि हसितुम् - ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि 

हसितुम् - ______

One Word/Term Answer

Solution

हसितुम् - रोदितुम्

shaalaa.com
स्वर्णकाक:
  Is there an error in this question or solution?
Chapter 2: स्वर्णकाकः - अभ्यासः [Page 11]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 2 स्वर्णकाकः
अभ्यासः | Q 2. (क) (ii) | Page 11

RELATED QUESTIONS

स्वर्णकाक: कान् अखादत्?


निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?


बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

अधः - ______


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


सन्धिं कुरुत –

प्र + उक्तम् – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बालिका निर्धनमातुः दुहिता आसीत्।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

वि + लोक् + ल्यप् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

नि – क्षिप् + ल्यप् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

दृश् + क्त्वा –______


प्रकृति-प्रत्यय-विभागं कुरुत –

दृष्ट्वा – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

निक्षिप्य –______


प्रकृति-प्रत्यय-विभागं कुरुत –

शयित्वा – ______


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×