English

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – बालिका निर्धनमातुः दुहिता आसीत्। - Sanskrit

Advertisements
Advertisements

Question

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बालिका निर्धनमातुः दुहिता आसीत्।

One Line Answer

Solution

बालिका कस्याः दुहिता आसीत्?

shaalaa.com
स्वर्णकाक:
  Is there an error in this question or solution?
Chapter 2: स्वर्णकाकः - अभ्यासः [Page 12]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 2 स्वर्णकाकः
अभ्यासः | Q 3. (घ) | Page 12

RELATED QUESTIONS

स्वर्णकाक: कान् अखादत्?


गृहमागत्य तया का समुद्घटिता?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?


निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?


गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि 

हसितुम् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

श्वेतः - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सूर्यास्त:: - ______


सन्धिं कुरुत- 

नि + अवसत् – ______


सन्धिं कुरुत –

च + एकाकिनी – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

आ + गम् + ल्यप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

दृष्ट्वा – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

आगत्य – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

लघुतमम् – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
अहं तुभ्यं तण्डुलमूल्यं दास्यामि।  ______ ______

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का  कं/काम्
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×