Advertisements
Advertisements
Question
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
Solution
कस्मात् पूर्वमेव बालिका तत्रोपस्थिता?
APPEARS IN
RELATED QUESTIONS
स्वर्णकाक: कान् अखादत्?
गृहमागत्य तया का समुद्घटिता?
लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
सन्धिं कुरुत-
नि + अवसत् – ______
सन्धिं कुरुत –
च + एकाकिनी – ______
सन्धिं कुरुत –
प्रति + अवदत् – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
बालिका निर्धनमातुः दुहिता आसीत्।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
दृश् + क्त्वा –______
प्रकृति-प्रत्यय-विभागं कुरुत –
दृष्ट्वा – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
विलोक्य - ______
प्रकृति-प्रत्यय-विभागं कुरुत –
शयित्वा – ______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
नद्यः ______ निस्सन्ति। (पर्वत)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)