English

प्रकृति-प्रत्यय-विभागं कुरुत – लघुतमम् – ______ - Sanskrit

Advertisements
Advertisements

Question

प्रकृति-प्रत्यय-विभागं कुरुत –

लघुतमम् – ______

Fill in the Blanks

Solution

लघुतमम् – लघु + तमप्

shaalaa.com
स्वर्णकाक:
  Is there an error in this question or solution?
Chapter 2: स्वर्णकाकः - अभ्यासः [Page 12]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 2 स्वर्णकाकः
अभ्यासः | Q 5. (छ) | Page 12

RELATED QUESTIONS

गृहमागत्य तया का समुद्घटिता?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

अधः - ______


सन्धिं कुरुत- 

नि + अवसत् – ______


सन्धिं कुरुत –

हि + अकारयत् – ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


सन्धिं कुरुत –

प्रति + अवदत् – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

ग्रामे निर्थना स्वी अवसत्।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

आ + गम् + ल्यप् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

शी + क्त्वा – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

लघु + तमप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

विलोक्य -  ______


प्रकृति-प्रत्यय-विभागं कुरुत –

आगत्य – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
तण्डुलान् मा भक्षया  ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

जनः ______ बहिः आगच्छति। (ग्राम)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

बालकः ______ बिभेति। (सिंह)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×