हिंदी

प्रकृति-प्रत्यय-विभागं कुरुत – लघुतमम् – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

प्रकृति-प्रत्यय-विभागं कुरुत –

लघुतमम् – ______

रिक्त स्थान भरें

उत्तर

लघुतमम् – लघु + तमप्

shaalaa.com
स्वर्णकाक:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: स्वर्णकाकः - अभ्यासः [पृष्ठ १२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 2 स्वर्णकाकः
अभ्यासः | Q 5. (छ) | पृष्ठ १२

संबंधित प्रश्न

लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

च + एकाकिनी – ______


सन्धिं कुरुत –

प्रति + अवदत् – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

ग्रामे निर्थना स्वी अवसत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

नि – क्षिप् + ल्यप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

शयित्वा – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×