हिंदी

सन्धिं कुरुत – तत्र + उपस्थिता – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं कुरुत –

तत्र + उपस्थिता – ______

रिक्त स्थान भरें

उत्तर

तत्र + उपस्थिता – तत्रोपस्थिता

shaalaa.com
स्वर्णकाक:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: स्वर्णकाकः - अभ्यासः [पृष्ठ १२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 2 स्वर्णकाकः
अभ्यासः | Q 2. (ख) (x) | पृष्ठ १२

संबंधित प्रश्न

स्वर्णकाक: कान् अखादत्?


प्रासादः कीदृशः वर्तते?


गृहमागत्य तया का समुद्घटिता?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?


गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि 

हसितुम् - ______


सन्धिं कुरुत –

सूर्य + उदयः – ______


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

हि + अकारयत् – ______


सन्धिं कुरुत –

प्रति + अवदत् – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

ग्रामे निर्थना स्वी अवसत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

वि + लोक् + ल्यप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

लघुतमम् – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×