Advertisements
Advertisements
प्रश्न
लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
उत्तर
बृहत्तमाम्।
APPEARS IN
संबंधित प्रश्न
माता काम् आदिशत्?
निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
सूर्यास्त:: - ______
सन्धिं कुरुत –
वृक्षस्य + उपरि – ______
सन्धिं कुरुत –
च + एकाकिनी – ______
सन्धिं कुरुत –
इति + उक्त्वा – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
ग्रामे निर्थना स्वी अवसत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
शी + क्त्वा – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
विलोक्य - ______
प्रकृति-प्रत्यय-विभागं कुरुत –
निक्षिप्य –______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
तण्डुलान् मा भक्षया | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
नद्यः ______ निस्सन्ति। (पर्वत)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
प्रभुः भक्तं ______ निवारयति। (पाप)