Advertisements
Advertisements
प्रश्न
प्रकृति-प्रत्यय-विभागं कुरुत –
निक्षिप्य –______
उत्तर
निक्षिप्य – नि + क्षिप् + ल्यप्
APPEARS IN
संबंधित प्रश्न
स्वर्णकाक: कान् अखादत्?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि
हसितुम् - ______
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
श्वेतः - ______
सन्धिं कुरुत –
हि + अकारयत् – ______
सन्धिं कुरुत –
च + एकाकिनी – ______
सन्धिं कुरुत –
इति + उक्त्वा – ______
सन्धिं कुरुत –
प्रति + अवदत् – ______
सन्धिं कुरुत –
प्र + उक्तम् – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
आ + गम् + ल्यप् – ______
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
लघु + तमप् – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
दृष्ट्वा – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
विलोक्य - ______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
प्रभुः भक्तं ______ निवारयति। (पाप)