Advertisements
Advertisements
प्रश्न
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
श्वेतः - ______
उत्तर
श्वेतः - कृष्णः
APPEARS IN
संबंधित प्रश्न
स्वर्णकाक: कान् अखादत्?
गृहमागत्य तया का समुद्घटिता?
निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?
गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
सूर्यास्त:: - ______
सन्धिं कुरुत –
सूर्य + उदयः – ______
सन्धिं कुरुत –
हि + अकारयत् – ______
सन्धिं कुरुत –
च + एकाकिनी – ______
सन्धिं कुरुत –
प्रति + अवदत् – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
सन्धिं कुरुत –
यथा + इच्छम् – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
दृश् + क्त्वा –______
प्रकृति-प्रत्यय-विभागं कुरुत –
निक्षिप्य –______
प्रकृति-प्रत्यय-विभागं कुरुत –
आगत्य – ______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
तण्डुलान् मा भक्षया | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
ईश्वरः ______ त्रायते। (क्लेश)