हिंदी

सन्धिं कुरुत – सूर्य + उदयः – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं कुरुत –

सूर्य + उदयः – ______

रिक्त स्थान भरें

उत्तर

सूर्य + उदयः – सूर्योदयः

shaalaa.com
स्वर्णकाक:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 2: स्वर्णकाकः - अभ्यासः [पृष्ठ ११]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 2 स्वर्णकाकः
अभ्यासः | Q 2. (ख) (ii) | पृष्ठ ११

संबंधित प्रश्न

स्वर्णकाक: कान् अखादत्?


गृहमागत्य तया का समुद्घटिता?


बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सुप्तः - ______


सन्धिं कुरुत –

च + एकाकिनी – ______


सन्धिं कुरुत –

प्रति + अवदत् – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

दृश् + क्त्वा –______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

शी + क्त्वा – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

लघु + तमप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

आगत्य – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
पूर्व प्रातराशः क्रियताम्।  ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×