Advertisements
Advertisements
प्रश्न
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
सूर्यास्त:: - ______
उत्तर
सूर्यास्त: - सूर्योदयः
APPEARS IN
संबंधित प्रश्न
प्रासादः कीदृशः वर्तते?
बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?
निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?
बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि
हसितुम् - ______
सन्धिं कुरुत –
सूर्य + उदयः – ______
सन्धिं कुरुत –
हि + अकारयत् – ______
सन्धिं कुरुत –
च + एकाकिनी – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
नि – क्षिप् + ल्यप् – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
रोदितुम् - ______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
पूर्व प्रातराशः क्रियताम्। | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
तण्डुलान् मा भक्षया | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
अहं तुभ्यं तण्डुलमूल्यं दास्यामि। | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
ईश्वरः ______ त्रायते। (क्लेश)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
प्रभुः भक्तं ______ निवारयति। (पाप)