Advertisements
Advertisements
प्रश्न
प्रकृति-प्रत्यय-विभागं कुरुत –
निक्षिप्य –______
उत्तर
निक्षिप्य – नि + क्षिप् + ल्यप्
APPEARS IN
संबंधित प्रश्न
गृहमागत्य तया का समुद्घटिता?
लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?
बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
सन्धिं कुरुत –
प्र + उक्तम् – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
सन्धिं कुरुत –
यथा + इच्छम् – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
वि + लोक् + ल्यप् – ______
प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –
शी + क्त्वा – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
दृष्ट्वा – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
शयित्वा – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
लघुतमम् – ______
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। | ______ | ______ |
अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –
कथनानि | कः/का | कं/काम् |
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। | ______ | ______ |
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
जनः ______ बहिः आगच्छति। (ग्राम)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
बालकः ______ बिभेति। (सिंह)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
ईश्वरः ______ त्रायते। (क्लेश)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
प्रभुः भक्तं ______ निवारयति। (पाप)