मराठी

निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?

एका वाक्यात उत्तर

उत्तर

निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।

shaalaa.com
स्वर्णकाक:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: स्वर्णकाकः - अभ्यासः [पृष्ठ ११]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 2 स्वर्णकाकः
अभ्यासः | Q 1. (अ) (क) | पृष्ठ ११

संबंधित प्रश्‍न

गृहमागत्य तया का समुद्घटिता?


गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

श्वेतः - ______


सन्धिं कुरुत –

सूर्य + उदयः – ______


सन्धिं कुरुत –

च + एकाकिनी – ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बालिका निर्धनमातुः दुहिता आसीत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

वि + लोक् + ल्यप् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

नि – क्षिप् + ल्यप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

दृष्ट्वा – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

विलोक्य -  ______


प्रकृति-प्रत्यय-विभागं कुरुत –

लघुतमम् – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

जनः ______ बहिः आगच्छति। (ग्राम)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

प्रभुः भक्तं  ______ निवारयति। (पाप)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×