मराठी

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – बालिका निर्धनमातुः दुहिता आसीत्। - Sanskrit

Advertisements
Advertisements

प्रश्न

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

बालिका निर्धनमातुः दुहिता आसीत्।

एका वाक्यात उत्तर

उत्तर

बालिका कस्याः दुहिता आसीत्?

shaalaa.com
स्वर्णकाक:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: स्वर्णकाकः - अभ्यासः [पृष्ठ १२]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 2 स्वर्णकाकः
अभ्यासः | Q 3. (घ) | पृष्ठ १२

संबंधित प्रश्‍न

माता काम् आदिशत्?


प्रासादः कीदृशः वर्तते?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

अधः - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सुप्तः - ______


सन्धिं कुरुत- 

नि + अवसत् – ______


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

च + एकाकिनी – ______


सन्धिं कुरुत –

प्रति + अवदत् – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

ग्रामे निर्थना स्वी अवसत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।


प्रकृति-प्रत्यय-विभागं कुरुत –

रोदितुम् - ______


प्रकृति-प्रत्यय-विभागं कुरुत –

निक्षिप्य –______


प्रकृति-प्रत्यय-विभागं कुरुत –

लघुतमम् – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का  कं/काम्
भो नीचकाक! अहमागता, महां तण्डुलमूल्यं प्रयच्छ। ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

______ पत्राणि पतन्ति। (वृक्ष)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×