Advertisements
Advertisements
प्रश्न
प्रकृति-प्रत्यय-विभागं कुरुत –
शयित्वा – ______
उत्तर
शयित्वा – शी + क्त्वा
APPEARS IN
संबंधित प्रश्न
प्रासादः कीदृशः वर्तते?
गृहमागत्य तया का समुद्घटिता?
लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?
निधनायाः दुहिता मञ्जूषायां कानि अपश्यत?
बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?
गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
पश्चात् - ______
अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –
श्वेतः - ______
सन्धिं कुरुत-
नि + अवसत् – ______
सन्धिं कुरुत –
च + एकाकिनी – ______
सन्धिं कुरुत –
इति + उक्त्वा – ______
सन्धिं कुरुत –
तत्र + उपस्थिता – ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
ग्रामे निर्थना स्वी अवसत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।
प्रकृति-प्रत्यय-विभागं कुरुत –
दृष्ट्वा – ______
प्रकृति-प्रत्यय-विभागं कुरुत –
विलोक्य - ______
प्रकृति-प्रत्यय-विभागं कुरुत –
आगत्य – ______
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
जनः ______ बहिः आगच्छति। (ग्राम)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
______ पत्राणि पतन्ति। (वृक्ष)
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –
यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)
ईश्वरः ______ त्रायते। (क्लेश)