English

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत – यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल) बालकः ______ बिभेति। (सिंह) - Sanskrit

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

बालकः ______ बिभेति। (सिंह)

Fill in the Blanks

Solution

बालकः सिंहात् बिभेति। 

shaalaa.com
स्वर्णकाक:
  Is there an error in this question or solution?
Chapter 2: स्वर्णकाकः - अभ्यासः [Page 13]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 2 स्वर्णकाकः
अभ्यासः | Q 7. (घ) | Page 13

RELATED QUESTIONS

गृहमागत्य तया का समुद्घटिता?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


सन्धिं कुरुत –

वृक्षस्य + उपरि – ______


सन्धिं कुरुत –

हि + अकारयत् – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


सन्धिं कुरुत –

यथा + इच्छम् – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

ग्रामे निर्थना स्वी अवसत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

लुब्धा वृद्धा स्वर्णकाकस्य रहस्यमभिज्ञातवती।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

शी + क्त्वा – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

लघु + तमप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

आगत्य – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। ______ ______

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
अहं तुभ्यं तण्डुलमूल्यं दास्यामि।  ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×