English

सन्धिं कुरुत – यथा + इच्छम् – ______ - Sanskrit

Advertisements
Advertisements

Question

सन्धिं कुरुत –

यथा + इच्छम् – ______

Fill in the Blanks

Solution

यथा + इच्छम् – यथेच्छम्

shaalaa.com
स्वर्णकाक:
  Is there an error in this question or solution?
Chapter 2: स्वर्णकाकः - अभ्यासः [Page 12]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 2 स्वर्णकाकः
अभ्यासः | Q 2. (ख) (xi) | Page 12

RELATED QUESTIONS

माता काम् आदिशत्?


गृहमागत्य तया का समुद्घटिता?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?


बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?


गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सुप्तः - ______


सन्धिं कुरुत- 

नि + अवसत् – ______


सन्धिं कुरुत –

सूर्य + उदयः – ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

नि – क्षिप् + ल्यप् – ______


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

दृश् + क्त्वा –______


प्रकृति-प्रत्यय-विभागं कुरुत –

दृष्ट्वा – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि कः/का कं/काम्
तण्डुलान् मा भक्षया  ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

जनः ______ बहिः आगच्छति। (ग्राम)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×