English

गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्? - Sanskrit

Advertisements
Advertisements

Question

गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?

One Line Answer

Solution

गर्विता बालिका स्वर्णमय सोपानम् अयाचत् ताम्रमयं च प्राप्नोत्।

shaalaa.com
स्वर्णकाक:
  Is there an error in this question or solution?
Chapter 2: स्वर्णकाकः - अभ्यासः [Page 11]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 2 स्वर्णकाकः
अभ्यासः | Q 1. (अ) (ङ) | Page 11

RELATED QUESTIONS

माता काम् आदिशत्?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?


बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

अधः - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

श्वेतः - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

सुप्तः - ______


सन्धिं कुरुत –

इति + उक्त्वा – ______


सन्धिं कुरुत –

प्रति + अवदत् – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

ग्रामे निर्थना स्वी अवसत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

आ + गम् + ल्यप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

विलोक्य -  ______


प्रकृति-प्रत्यय-विभागं कुरुत –

आगत्य – ______


अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
अहं तुभ्यं तण्डुलमूल्यं दास्यामि।  ______ ______

उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

नद्यः ______ निस्सन्ति। (पर्वत)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×