English

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति – कथनानि कः/का कं/काम् अहं तुभ्यं तण्डुलमूल्यं दास्यामि। ______ ______ - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितानि कथनानि कः/का, कं/कां च कथयति –

कथनानि  कः/का  कं/काम्
अहं तुभ्यं तण्डुलमूल्यं दास्यामि।  ______ ______
Fill in the Blanks

Solution

कथनानि  कः/का  कं/काम्
अहं तुभ्यं तण्डुलमूल्यं दास्यामि।  स्वर्णकाकः बालिकाम्
shaalaa.com
स्वर्णकाक:
  Is there an error in this question or solution?
Chapter 2: स्वर्णकाकः - अभ्यासः [Page 13]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 2 स्वर्णकाकः
अभ्यासः | Q 6. (घ) | Page 13

RELATED QUESTIONS

स्वर्णकाक: कान् अखादत्?


प्रासादः कीदृशः वर्तते?


लोभाविष्टा बालिका कीदृशीं मञ्जूषां नमति?


निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?


बालिकया पूर्व कीदृशः काकः न दृष्टः आसीत्?


बालिका किं दृष्ट्वा आश्चर्यचकिता जाता?


गर्विता बालिका कीदृशं सोपानम् अयाचत् कीदृशं च प्राप्नोत्?


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

पश्चात् - ______


अधोलिखितानां शब्दानां विलोमपदं पाठात् चित्वा लिखतशब्दाः विलोमपदानि –

श्वेतः - ______


सन्धिं कुरुत –

हि + अकारयत् – ______


सन्धिं कुरुत –

च + एकाकिनी – ______


सन्धिं कुरुत –

तत्र + उपस्थिता – ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सूर्योदयात् पूर्वमेव बालिका तत्रोपस्थिता।


प्रकृति-प्रत्यय-संयोगं कुरुत (पाठात् चित्वा वा लिखत) –

लघु + तमप् – ______


प्रकृति-प्रत्यय-विभागं कुरुत –

रोदितुम् - ______


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

जनः ______ बहिः आगच्छति। (ग्राम)


उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु पञ्चमीविभक्तेः प्रयोगं कृत्वा रिक्तस्थानानि पूरयत –

यथा-मूषक: बिलाद् बहिः निर्गच्छति। (बिल)

ईश्वरः ______ त्रायते। (क्लेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×