मराठी

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 3 - गोदोहनम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 3 - गोदोहनम् - Shaalaa.com
Advertisements

Solutions for Chapter 3: गोदोहनम्

Below listed, you can find solutions for Chapter 3 of CBSE NCERT for Sanskrit - Shemushi Class 9.


अभ्यासः
अभ्यासः [Pages 23 - 24]

NCERT solutions for Sanskrit - Shemushi Class 9 3 गोदोहनम् अभ्यासः [Pages 23 - 24]

एकपदेन उत्तरं लिखत –

अभ्यासः | Q 1. (क) | Page 23

 मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?

अभ्यासः | Q 1. (ख) | Page 23

उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?

अभ्यासः | Q 1. (ग) | Page 23

 कुम्भकारः घटान् किमर्थ रचयति?

अभ्यासः | Q 1. (घ) | Page 23

 कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?

अभ्यासः | Q 1. (ङ) | Page 23

नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?

अभ्यासः | Q 2. (क) | Page 23

मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?

अभ्यासः | Q 2. (ख) | Page 23

 कालः कस्य रसं पिबति?

अभ्यासः | Q 2. (ग) | Page 23

घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?

अभ्यासः | Q 2. (घ) | Page 23

मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?

अभ्यासः | Q 2. (ङ) | Page 23

मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?

अभ्यासः | Q 3. (क) | Page 23

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।

अभ्यासः | Q 3. (ख) | Page 23

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।

अभ्यासः | Q 3. (ग) | Page 23

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मोदकानि पूजानिमित्तानि रचितानि आसन्।

अभ्यासः | Q 3. (घ) | Page 23

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मल्लिका स्वपतिं चतुरतमं मन्यते।

अभ्यासः | Q 3. (ङ) | Page 23

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।

अभ्यासः | Q 4 | Page 23

मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –

गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः,मङ्गलकामनाम्, कल्याणकारिणः।

यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति______ विषये जानाति तदा सः क्रोधितः न भवति यत तस्याः पत्नी तं ______ कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ______ कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ______ भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ______। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ______ आसीत्।

अभ्यासः | Q 5 | Page 24

घटनाक्रमानुसारं लिखत –

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।

अभ्यासः | Q 6. (क) | Page 24

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का  कं/काम्
 धन्यवाद मातुल! याम्यधुना। ______ ______
अभ्यासः | Q 6. (ख) | Page 24

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

   कः/का  कं/काम्
त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। ______ ______
अभ्यासः | Q 6. (ग) | Page 24

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। ______ ______
अभ्यासः | Q 6. (घ) | Page 24

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्  
पुत्रिके! नाहं पापकर्म करोमि। ______ ______
अभ्यासः | Q 6. (ङ) | Page 24

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। ______ ______
अभ्यासः | Q 7. (क) | Page 24

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

शिवास्ते - ______ + _____

अभ्यासः | Q 7. (ख) | Page 24

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

मनोहरः - ______ + ______

अभ्यासः | Q 7. (ग) | Page 24

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –'

सप्ताहान्ते –  ______ + ______

अभ्यासः | Q 7. (घ) | Page 24

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

नेच्छामि – ______+ ______

अभ्यासः | Q 7. (ङ) | Page 24

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

अत्युत्तमः – ______ +______

अभ्यासः | Q 7. (अ) (क) | Page 24

पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

करणीयम् – ______ + ______

अभ्यासः | Q 7. (अ) (ख) | Page 24

पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

वि + क्री + ल्यप् – ______

अभ्यासः | Q 7. (अ) (ग) | Page 24

पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

पठितम् - ______ + ______

अभ्यासः | Q 7. (अ) (घ) | Page 24

पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

ताडय् + क्त्वा – ______

अभ्यासः | Q 7. (अ) (ङ) | Page 24

पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

दोग्धुम् – ______+ ______

Solutions for 3: गोदोहनम्

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 9 chapter 3 - गोदोहनम् - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 3 - गोदोहनम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 9 CBSE 3 (गोदोहनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 9 chapter 3 गोदोहनम् are गोदोहनम्.

Using NCERT Sanskrit - Shemushi Class 9 solutions गोदोहनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 3, गोदोहनम् Sanskrit - Shemushi Class 9 additional questions for Mathematics Sanskrit - Shemushi Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×