मराठी

पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत – पठितम् - ______ + ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

पठितम् - ______ + ______

रिकाम्या जागा भरा

उत्तर

पठितम् - पठ् + क्त

shaalaa.com
गोदोहनम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: गोदोहनम् - अभ्यासः [पृष्ठ २४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 3 गोदोहनम्
अभ्यासः | Q 7. (अ) (ग) | पृष्ठ २४

संबंधित प्रश्‍न

 मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?


उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?


 कुम्भकारः घटान् किमर्थ रचयति?


नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?


 कालः कस्य रसं पिबति?


मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मोदकानि पूजानिमित्तानि रचितानि आसन्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मल्लिका स्वपतिं चतुरतमं मन्यते।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।


अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का  कं/काम्
 धन्यवाद मातुल! याम्यधुना। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

   कः/का  कं/काम्
त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्  
पुत्रिके! नाहं पापकर्म करोमि। ______ ______

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

शिवास्ते - ______ + _____


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

करणीयम् – ______ + ______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

दोग्धुम् – ______+ ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×