Advertisements
Advertisements
प्रश्न
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
शिवास्ते - ______ + _____
उत्तर
शिवास्ते - शिवाः + ते
APPEARS IN
संबंधित प्रश्न
मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?
मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –
गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः,मङ्गलकामनाम्, कल्याणकारिणः। |
यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति______ विषये जानाति तदा सः क्रोधितः न भवति यत तस्याः पत्नी तं ______ कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ______ कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ______ भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ______। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ______ आसीत्।
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। | ______ | ______ |
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। | ______ | ______ |
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
पुत्रिके! नाहं पापकर्म करोमि। | ______ | ______ |
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। | ______ | ______ |
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –'
सप्ताहान्ते – ______ + ______
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
अत्युत्तमः – ______ +______
पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
करणीयम् – ______ + ______
पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
पठितम् - ______ + ______
पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
दोग्धुम् – ______+ ______