Advertisements
Advertisements
प्रश्न
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
उत्तर
का पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति?
APPEARS IN
संबंधित प्रश्न
उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?
कालः कस्य रसं पिबति?
घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?
मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
मल्लिका स्वपतिं चतुरतमं मन्यते।
घटनाक्रमानुसारं लिखत –
(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
धन्यवाद मातुल! याम्यधुना। | ______ | ______ |
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। | ______ | ______ |
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। | ______ | ______ |
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
शिवास्ते - ______ + _____
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
मनोहरः - ______ + ______
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
अत्युत्तमः – ______ +______
पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
वि + क्री + ल्यप् – ______