मराठी

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 4 - कल्पतरूः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 4 - कल्पतरूः - Shaalaa.com
Advertisements

Solutions for Chapter 4: कल्पतरूः

Below listed, you can find solutions for Chapter 4 of CBSE NCERT for Sanskrit - Shemushi Class 9.


अभ्यासः
अभ्यासः [Pages 28 - 30]

NCERT solutions for Sanskrit - Shemushi Class 9 4 कल्पतरूः अभ्यासः [Pages 28 - 30]

एकपदेन उत्तरं लिखत –

अभ्यासः | Q 1. (क) | Page 28

जीमूतवाहनः कस्य पुत्रः अस्ति?

अभ्यासः | Q 1. (ख) | Page 28

संसारेऽस्मिन् कः अनश्वरः भवति?

अभ्यासः | Q 1. (ग) | Page 29

जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?

अभ्यासः | Q 1. (घ) | Page 29

जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?

अभ्यासः | Q 1. (ङ) | Page 29

 कल्पतरुः भुवि कानि अवर्ष?

अधोलिखितानां प्रश्नानाम् उत्तर: संस्कृतभाषया लिखित –

अभ्यासः | Q 2. (क) | Page 29

कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?

अभ्यासः | Q 2. (ख) | Page 29

जीमूतवाहनः कीदृशः आसीत्?

अभ्यासः | Q 2. (ग) | Page 29

कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?

अभ्यासः | Q 2. (घ) | Page 28

 हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?

अभ्यासः | Q 2. (ङ) | Page 29

जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?

अभ्यासः | Q 3. (क) | Page 29

अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।

अभ्यासः | Q 3. (ख) | Page 29

राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?

अभ्यासः | Q 3. (ग) | Page 29

अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

अयं तव सदा पूज्यः।

अभ्यासः | Q 3. (घ) | Page 29

अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।

अभ्यासः | Q 4. (क) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

पर्वतः - ______

अभ्यासः | Q 4. (ख) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

भूपतिः - ______

अभ्यासः | Q 4. (ग) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इन्द्रः - ______

अभ्यासः | Q 4. (घ) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धनम् - ______

अभ्यासः | Q 4. (च) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

समीपम् - ______

अभ्यासः | Q 4. (ङ) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इच्छितम् - ______

अभ्यासः | Q 4. (छ) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धरित्रीम् - ______

अभ्यासः | Q 4. (ज) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

कल्याणम् - ______

अभ्यासः | Q 4. (झ) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वाणी - ______

अभ्यासः | Q 4. (ज) | Page 29

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वृक्षः - ______

अभ्यासः | Q 5 | Page 29

‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –

क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः परोपकारः
दानवीरः मन्त्रिभिः
हितैषिभिः जीमूतवाहनः
वीचिवच्चञ्चलम् कल्पतरुः
अनश्वरः धनम्
अभ्यासः | Q 6. (क) | Page 30

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तरोः कृपया सः पुत्रम् अप्राप्नोत्।

अभ्यासः | Q 6. (ख) | Page 30

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।

अभ्यासः | Q 6. (ग) | Page 30

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।

अभ्यासः | Q 6. (घ) | Page 30

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

कल्पतरुः पृथिव्यां धनानि अवर्षत्।

अभ्यासः | Q 6. (ङ) | Page 30

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।

अभ्यासः | Q 7. (क) (क) | Page 30

“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति -  ______  (राजा)

अभ्यासः | Q 7. (क) (ख) | Page 30

 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (प्रजा)

अभ्यासः | Q 7. (क) (ग) | Page 30

 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (छात्र)

अभ्यासः | Q 7. (क) (घ) | Page 30

“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

स्वस्ति ______ (सर्वजन)

अभ्यासः | Q 7. (ख) (क) | Page 30

कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)

अभ्यासः | Q 7. (ख) (ख) | Page 30

कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

सः ______ अन्तिकम् अगच्छत्।(पितृ)

अभ्यासः | Q 7. (ख) (ग) | Page 30

कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)

अभ्यासः | Q 7. (ख) (घ) | Page 30

कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 अयं ______ तरु:? (किम्)

Solutions for 4: कल्पतरूः

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 9 chapter 4 - कल्पतरूः - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 4 - कल्पतरूः

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 9 CBSE 4 (कल्पतरूः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 9 chapter 4 कल्पतरूः are कल्पतरु:.

Using NCERT Sanskrit - Shemushi Class 9 solutions कल्पतरूः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 4, कल्पतरूः Sanskrit - Shemushi Class 9 additional questions for Mathematics Sanskrit - Shemushi Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×