Advertisements
Advertisements
प्रश्न
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (छात्र)
उत्तर १
स्वस्ति छात्राय
उत्तर २
स्वस्ति छात्रेभ्यः
APPEARS IN
संबंधित प्रश्न
संसारेऽस्मिन् कः अनश्वरः भवति?
कल्पतरुः भुवि कानि अवर्ष?
कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
पर्वतः - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
इन्द्रः - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
धनम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
समीपम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
धरित्रीम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
वाणी - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
इच्छितम् - ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सः कल्पतरवे न्यवेदयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
कल्पतरुः पृथिव्यां धनानि अवर्षत्।
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (प्रजा)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
सः ______ अन्तिकम् अगच्छत्।(पितृ)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
अयं ______ तरु:? (किम्)