मराठी

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत – धनम् - ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धनम् - ______

एक शब्द/वाक्यांश उत्तर

उत्तर

धनम्  - अर्थः

shaalaa.com
कल्पतरु:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: कल्पतरूः - अभ्यासः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 4 कल्पतरूः
अभ्यासः | Q 4. (घ) | पृष्ठ २९

संबंधित प्रश्‍न

 कल्पतरुः भुवि कानि अवर्ष?


कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?


कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?


जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?


राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

अयं तव सदा पूज्यः।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

भूपतिः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धरित्रीम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

कल्याणम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वृक्षः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इच्छितम् - ______


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –

क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः परोपकारः
दानवीरः मन्त्रिभिः
हितैषिभिः जीमूतवाहनः
वीचिवच्चञ्चलम् कल्पतरुः
अनश्वरः धनम्

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (प्रजा)


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

स्वस्ति ______ (सर्वजन)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

सः ______ अन्तिकम् अगच्छत्।(पितृ)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×