Advertisements
Advertisements
प्रश्न
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (प्रजा)
उत्तर
स्वस्ति - प्रजाभ्यः प्रजाये
APPEARS IN
संबंधित प्रश्न
संसारेऽस्मिन् कः अनश्वरः भवति?
जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
कल्पतरुः भुवि कानि अवर्ष?
कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
जीमूतवाहनः कीदृशः आसीत्?
कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
अयं तव सदा पूज्यः।
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
इन्द्रः - ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तरोः कृपया सः पुत्रम् अप्राप्नोत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सः कल्पतरवे न्यवेदयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
कल्पतरुः पृथिव्यां धनानि अवर्षत्।
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति - ______ (राजा)