Advertisements
Advertisements
प्रश्न
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
अयं तव सदा पूज्यः।
उत्तर
कल्पतरवे तव सदा पूज्यः।
APPEARS IN
संबंधित प्रश्न
जीमूतवाहनः कस्य पुत्रः अस्ति?
संसारेऽस्मिन् कः अनश्वरः भवति?
जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
धनम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
वाणी - ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तरोः कृपया सः पुत्रम् अप्राप्नोत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
कल्पतरुः पृथिव्यां धनानि अवर्षत्।
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति - ______ (राजा)
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (प्रजा)
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (सर्वजन)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
सः ______ अन्तिकम् अगच्छत्।(पितृ)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
अयं ______ तरु:? (किम्)