Advertisements
Advertisements
प्रश्न
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तरोः कृपया सः पुत्रम् अप्राप्नोत्।
उत्तर
कस्य कृपया सः पुत्रम् अप्राप्नोत् ?
APPEARS IN
संबंधित प्रश्न
जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
कल्पतरुः भुवि कानि अवर्ष?
कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
अयं तव सदा पूज्यः।
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
पर्वतः - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
समीपम् - ______
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –
क’ स्तम्भ | ‘ख’ स्तम्भ |
कुलक्रमागतः | परोपकारः |
दानवीरः | मन्त्रिभिः |
हितैषिभिः | जीमूतवाहनः |
वीचिवच्चञ्चलम् | कल्पतरुः |
अनश्वरः | धनम् |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
कल्पतरुः पृथिव्यां धनानि अवर्षत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (प्रजा)
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (सर्वजन)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
सः ______ अन्तिकम् अगच्छत्।(पितृ)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
अयं ______ तरु:? (किम्)