English

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – तरोः कृपया सः पुत्रम् अप्राप्नोत्। - Sanskrit

Advertisements
Advertisements

Question

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तरोः कृपया सः पुत्रम् अप्राप्नोत्।

One Line Answer

Solution

कस्य कृपया सः पुत्रम् अप्राप्नोत् ?

shaalaa.com
कल्पतरु:
  Is there an error in this question or solution?
Chapter 4: कल्पतरूः - अभ्यासः [Page 30]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 4 कल्पतरूः
अभ्यासः | Q 6. (क) | Page 30

RELATED QUESTIONS

जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?


 कल्पतरुः भुवि कानि अवर्ष?


कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

अयं तव सदा पूज्यः।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

भूपतिः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धनम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

समीपम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

कल्याणम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वृक्षः - ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

कल्पतरुः पृथिव्यां धनानि अवर्षत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

स्वस्ति ______ (सर्वजन)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×