Advertisements
Advertisements
Question
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)
Solution
तस्य गृहस्य उद्याने कल्पतरुः आसीत्।
APPEARS IN
RELATED QUESTIONS
जीमूतवाहनः कस्य पुत्रः अस्ति?
संसारेऽस्मिन् कः अनश्वरः भवति?
जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
धनम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
धरित्रीम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
वाणी - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
वृक्षः - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
इच्छितम् - ______
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –
क’ स्तम्भ | ‘ख’ स्तम्भ |
कुलक्रमागतः | परोपकारः |
दानवीरः | मन्त्रिभिः |
हितैषिभिः | जीमूतवाहनः |
वीचिवच्चञ्चलम् | कल्पतरुः |
अनश्वरः | धनम् |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
कल्पतरुः पृथिव्यां धनानि अवर्षत्।
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति - ______ (राजा)
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (प्रजा)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
सः ______ अन्तिकम् अगच्छत्।(पितृ)