English

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत – कल्पतरुः पृथिव्यां धनानि अवर्षत्। - Sanskrit

Advertisements
Advertisements

Question

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

कल्पतरुः पृथिव्यां धनानि अवर्षत्।

One Line Answer

Solution

कल्पतरुः कस्याम् धनानि अवर्षत्?

shaalaa.com
कल्पतरु:
  Is there an error in this question or solution?
Chapter 4: कल्पतरूः - अभ्यासः [Page 30]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 4 कल्पतरूः
अभ्यासः | Q 6. (घ) | Page 30

RELATED QUESTIONS

संसारेऽस्मिन् कः अनश्वरः भवति?


जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?


जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?


 कल्पतरुः भुवि कानि अवर्ष?


 हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?


जीमूतवाहनः कीदृशः आसीत्?


कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।


राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

अयं तव सदा पूज्यः।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

पर्वतः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

भूपतिः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इच्छितम् - ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

स्वस्ति ______ (सर्वजन)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×