English

संसारेऽस्मिन् कः अनश्वरः भवति? - Sanskrit

Advertisements
Advertisements

Question

संसारेऽस्मिन् कः अनश्वरः भवति?

One Word/Term Answer

Solution

परोपकारः।

shaalaa.com
कल्पतरु:
  Is there an error in this question or solution?
Chapter 4: कल्पतरूः - अभ्यासः [Page 28]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 4 कल्पतरूः
अभ्यासः | Q 1. (ख) | Page 28

RELATED QUESTIONS

जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?


जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?


कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?


जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?


राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

पर्वतः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

भूपतिः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इन्द्रः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

समीपम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वाणी - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इच्छितम् - ______


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –

क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः परोपकारः
दानवीरः मन्त्रिभिः
हितैषिभिः जीमूतवाहनः
वीचिवच्चञ्चलम् कल्पतरुः
अनश्वरः धनम्

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

कल्पतरुः पृथिव्यां धनानि अवर्षत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (प्रजा)


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (छात्र)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 अयं ______ तरु:? (किम्)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×