English

हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः? - Sanskrit

Advertisements
Advertisements

Question

 हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?

One Line Answer

Solution

हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।

shaalaa.com
कल्पतरु:
  Is there an error in this question or solution?
Chapter 4: कल्पतरूः - अभ्यासः [Page 28]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 4 कल्पतरूः
अभ्यासः | Q 2. (घ) | Page 28

RELATED QUESTIONS

जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?


कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?


जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

पर्वतः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इन्द्रः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धनम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धरित्रीम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वाणी - ______


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –

क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः परोपकारः
दानवीरः मन्त्रिभिः
हितैषिभिः जीमूतवाहनः
वीचिवच्चञ्चलम् कल्पतरुः
अनश्वरः धनम्

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (प्रजा)


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (छात्र)


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

स्वस्ति ______ (सर्वजन)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

सः ______ अन्तिकम् अगच्छत्।(पितृ)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 अयं ______ तरु:? (किम्)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×