हिंदी

हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः? - Sanskrit

Advertisements
Advertisements

प्रश्न

 हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?

एक पंक्ति में उत्तर

उत्तर

हितैषिणः मन्त्रिणः जीमूतवाहनं उक्तवन्त:-“युवराज! योऽयं सर्वकामदः कल्पतरुः तवोद्याने तिष्ठति स तव सदा पुज्यः। अस्मिन् अनुकूले स्थिते सति शक्रोऽपि अस्मान् बाधितुं न शक्नुयात्।

shaalaa.com
कल्पतरु:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: कल्पतरूः - अभ्यासः [पृष्ठ २८]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 4 कल्पतरूः
अभ्यासः | Q 2. (घ) | पृष्ठ २८

संबंधित प्रश्न

जीमूतवाहनः कीदृशः आसीत्?


कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?


जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।


राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

पर्वतः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

भूपतिः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

कल्याणम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वृक्षः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इच्छितम् - ______


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –

क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः परोपकारः
दानवीरः मन्त्रिभिः
हितैषिभिः जीमूतवाहनः
वीचिवच्चञ्चलम् कल्पतरुः
अनश्वरः धनम्

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति -  ______  (राजा)


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (छात्र)


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

स्वस्ति ______ (सर्वजन)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×