Advertisements
Advertisements
प्रश्न
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (छात्र)
उत्तर १
स्वस्ति छात्राय
उत्तर २
स्वस्ति छात्रेभ्यः
APPEARS IN
संबंधित प्रश्न
संसारेऽस्मिन् कः अनश्वरः भवति?
कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
जीमूतवाहनः कीदृशः आसीत्?
कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
इन्द्रः - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
समीपम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
धरित्रीम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
वाणी - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
वृक्षः - ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सः कल्पतरवे न्यवेदयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति - ______ (राजा)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
सः ______ अन्तिकम् अगच्छत्।(पितृ)