हिंदी

कञ्चनपुरं नाम नगरं कुत्र विभाति स्म? - Sanskrit

Advertisements
Advertisements

प्रश्न

कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?

एक पंक्ति में उत्तर

उत्तर

कञ्चनपुर नाम नगर हिमवतः सानोपरि विभाति स्म।

shaalaa.com
कल्पतरु:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 4: कल्पतरूः - अभ्यासः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 4 कल्पतरूः
अभ्यासः | Q 2. (क) | पृष्ठ २९

संबंधित प्रश्न

जीमूतवाहनः कस्य पुत्रः अस्ति?


संसारेऽस्मिन् कः अनश्वरः भवति?


जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?


 कल्पतरुः भुवि कानि अवर्ष?


जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

अयं तव सदा पूज्यः।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इन्द्रः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

समीपम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धरित्रीम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

कल्याणम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वृक्षः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इच्छितम् - ______


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –

क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः परोपकारः
दानवीरः मन्त्रिभिः
हितैषिभिः जीमूतवाहनः
वीचिवच्चञ्चलम् कल्पतरुः
अनश्वरः धनम्

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

तरोः कृपया सः पुत्रम् अप्राप्नोत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति -  ______  (राजा)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

सः ______ अन्तिकम् अगच्छत्।(पितृ)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×