English

अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि? तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्। - Sanskrit

Advertisements
Advertisements

Question

अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।

One Word/Term Answer

Solution

तात! पित्रे (जीमूतकेतवे राज्ञे) तु जानासि यत् धनं वीचिवच्चञ्चलम्।

shaalaa.com
कल्पतरु:
  Is there an error in this question or solution?
Chapter 4: कल्पतरूः - अभ्यासः [Page 29]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 4 कल्पतरूः
अभ्यासः | Q 3. (घ) | Page 29

RELATED QUESTIONS

जीमूतवाहनः कस्य पुत्रः अस्ति?


संसारेऽस्मिन् कः अनश्वरः भवति?


जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?


राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

अयं तव सदा पूज्यः।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

पर्वतः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धनम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

कल्याणम् - ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति -  ______  (राजा)


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (प्रजा)


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (छात्र)


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

स्वस्ति ______ (सर्वजन)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×