Advertisements
Advertisements
प्रश्न
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)
उत्तर
तस्य गृहस्य उद्याने कल्पतरुः आसीत्।
APPEARS IN
संबंधित प्रश्न
जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
कल्पतरुः भुवि कानि अवर्ष?
हितैषिणः मन्त्रिणः जीमूतवाहनं किम् उक्तवन्तः?
जीमूतवाहनः कीदृशः आसीत्?
राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?
राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
अयं तव सदा पूज्यः।
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
पर्वतः - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
धनम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
समीपम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
कल्याणम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
वृक्षः - ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तरोः कृपया सः पुत्रम् अप्राप्नोत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
कल्पतरुः पृथिव्यां धनानि अवर्षत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति - ______ (राजा)
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (छात्र)
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (सर्वजन)