मराठी

राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्? राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्? - Sanskrit

Advertisements
Advertisements

प्रश्न

राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?

एका वाक्यात उत्तर

उत्तर

राजा सम्प्राप्तयौवनं राजपुत्राय (जीमूतवाहनाय) यौवराज्ये अभिषिक्तवान्?

shaalaa.com
कल्पतरु:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: कल्पतरूः - अभ्यासः [पृष्ठ २९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 4 कल्पतरूः
अभ्यासः | Q 3. (ख) | पृष्ठ २९

संबंधित प्रश्‍न

जीमूतवाहनः कस्य पुत्रः अस्ति?


जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?


जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?


जीमूतवाहनः कीदृशः आसीत्?


जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

अयं तव सदा पूज्यः।


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

भूपतिः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धनम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

समीपम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धरित्रीम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

कल्याणम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वाणी - ______


‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –

क’ स्तम्भ  ‘ख’ स्तम्भ
कुलक्रमागतः परोपकारः
दानवीरः मन्त्रिभिः
हितैषिभिः जीमूतवाहनः
वीचिवच्चञ्चलम् कल्पतरुः
अनश्वरः धनम्

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

धनवृष्ट्या कोऽपि दरिद्रः नातिष्ठत्।


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति -  ______  (राजा)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

सः ______ अन्तिकम् अगच्छत्।(पितृ)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×