Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
समीपम् - ______
उत्तर
समीपम् - अन्तिकम्
APPEARS IN
संबंधित प्रश्न
जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
कञ्चनपुरं नाम नगरं कुत्र विभाति स्म?
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
पर्वतः - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
इन्द्रः - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
धनम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
धरित्रीम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
कल्याणम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
वृक्षः - ______
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे च विशेष्याणि दत्तानि। तानि समुचित योजयत –
क’ स्तम्भ | ‘ख’ स्तम्भ |
कुलक्रमागतः | परोपकारः |
दानवीरः | मन्त्रिभिः |
हितैषिभिः | जीमूतवाहनः |
वीचिवच्चञ्चलम् | कल्पतरुः |
अनश्वरः | धनम् |
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तरोः कृपया सः पुत्रम् अप्राप्नोत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
सः कल्पतरवे न्यवेदयत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति ______ (छात्र)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
सः ______ अन्तिकम् अगच्छत्।(पितृ)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)