Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
कल्याणम् - ______
उत्तर १
कल्याणम् - स्वस्ति
उत्तर २
स्वस्ति - सुखम्
APPEARS IN
संबंधित प्रश्न
जीमूतवाहनः परोपकारैकफलसिद्धये कम् आराधयति?
जीमूतवाहनस्य सर्वभूतानुकम्पया सर्वत्र किं प्रथितम्?
जीमूतवाहनः कीदृशः आसीत्?
जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
अयं तव सदा पूज्यः।
अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?
तात! त्वं तु जानासि यत् धनं वीचिवच्चञ्चलम्।
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
पर्वतः - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
समीपम् - ______
अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –
वृक्षः - ______
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
तरोः कृपया सः पुत्रम् अप्राप्नोत्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।
“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
स्वस्ति - ______ (राजा)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
सः ______ अन्तिकम् अगच्छत्।(पितृ)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –
______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)
कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-
अयं ______ तरु:? (किम्)