English

कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत – ______ सर्वत्र यशः प्रथितम् (जीमूतवाहन) - Sanskrit

Advertisements
Advertisements

Question

कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्वत्र यशः प्रथितम् (जीमूतवाहन)

Fill in the Blanks

Solution

जीमूतवाहनस्य सर्वत्र यशः प्रथितम्

shaalaa.com
कल्पतरु:
  Is there an error in this question or solution?
Chapter 4: कल्पतरूः - अभ्यासः [Page 30]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 4 कल्पतरूः
अभ्यासः | Q 7. (ख) (ग) | Page 30

RELATED QUESTIONS

जीमूतवाहनः कीदृशः आसीत्?


कल्पतरोः वैशिष्ट्यमाकर्ण्य जीमूतवाहनः किम् अचिन्तयत्?


जीमूतवाहनः कल्पतरुम् उपगम्य किम् उवाच?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

तस्य सानोरुपरि विभाति कञ्चनपुरं नाम नगरम्।


राजा सम्प्राप्तयौवनं तं यौवराज्ये अभिषिक्तवान्?

राजा सम्प्राप्तयौवनं तं यौवराज्य अभिषिक्तवान्?


अधोलिखितवाक्येषु स्थूलपदानि कस्मै प्रयुक्तानि?

अयं तव सदा पूज्यः।


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

इन्द्रः - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धनम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

समीपम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

धरित्रीम् - ______


अधोलिखितानां पदानां पर्यायपदं पाठात् चित्वा लिखत –

वृक्षः - ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

सः कल्पतरवे न्यवेदयत्।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

जीवानुकम्पया जीमूतवाहनस्य यशः प्रासरत्।


 “स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्वस्ति ______ (छात्र)


“स्वस्ति तुभ्यम्” स्वस्ति शब्दस्य योगे चतुर्थी विभक्तिः भवति। इत्यनेन नियमेन अत्र चतुर्थी विभक्तिः प्रयुक्ता एवमेव (कोष्ठकगतेषु पदेषु) चतुर्थी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

स्वस्ति ______ (सर्वजन)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तस्य ______ उद्याने कल्पतरुः आसीत्। (गृह)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

सः ______ अन्तिकम् अगच्छत्।(पितृ)


कोष्ठकगतेषु पदेषु षष्ठी विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत-

 अयं ______ तरु:? (किम्)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×