मराठी

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 12 - वाङ्‌मनः प्राणस्वरूपम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 12 - वाङ्‌मनः प्राणस्वरूपम् - Shaalaa.com
Advertisements

Solutions for Chapter 12: वाङ्‌मनः प्राणस्वरूपम्

Below listed, you can find solutions for Chapter 12 of CBSE NCERT for Sanskrit - Shemushi Class 9.


अभ्यासः
अभ्यासः [Pages 87 - 89]

NCERT solutions for Sanskrit - Shemushi Class 9 12 वाङ्‌मनः प्राणस्वरूपम् अभ्यासः [Pages 87 - 89]

एकपदेन उत्तरं लिखत –

अभ्यासः | Q 1. (क) | Page 87

अन्नस्य कीदृशः भागः मनः?

अभ्यासः | Q 1. (ख) | Page 87

मध्यमानस्य दनः अणिष्ठः भागः किं भवति?

अभ्यासः | Q 1. (ग) | Page 87

मनः कीदृशं भवति?

अभ्यासः | Q 1. (घ) | Page 87

तेजोमयी का भवति?

अभ्यासः | Q 1. (ङ) | Page 87

पाठेऽस्मिन् आरुणिः कम् उपदिशति?

अभ्यासः | Q 1. (च) | Page 87

“वत्स! चिरञ्जीव”-इति कः वदति?

अभ्यासः | Q 1. (छ) | Page 87

अयं वाहः कस्मात् उपनिषद: संग्रहीत?

अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

अभ्यासः | Q 2. (क) | Page 87

श्वेतकेतुः सर्वप्रथमम् आरुणिं कस्य स्वरूपस्य विषये पृच्छति?

अभ्यासः | Q 2. (ख) | Page 87

आरुणिः प्राणस्वरूपं कथं निरूपयति?

अभ्यासः | Q 2. (ग) | Page 87

मानवानां चेतांसि कीदृशानि भवन्ति?

अभ्यासः | Q 2. (घ) | Page 87

सर्पिः किं भवति?

अभ्यासः | Q 2. (ङ) | Page 87

आरुणेः मतानुसारं मनः कीदृशं भवति?

अभ्यासः | Q 3. (अ) | Page 87

‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –

अ 
मनः अन्नमयम्
प्राण: तेजोमयी
वाक् आपोमयः
अभ्यासः | Q 3. (आ) (क) | Page 88

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत-

गरिष्ठः - ______

अभ्यासः | Q 3. (आ) (ख) | Page 88

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अधः - ______

अभ्यासः | Q 3. (आ) (ग) | Page 88

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

एकवारम् -______

अभ्यासः | Q 3. (आ) (घ) | Page 88

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

अनवधीतम् - ______

अभ्यासः | Q 3. (आ) (ङ) | Page 88

अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –

किञ्चित् - ______

अभ्यासः | Q 4. (क) | Page 88

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

श्रु + तुमुन् = ______

अभ्यासः | Q 4. (ख) | Page 88

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वन्द् + तुमुन् = ______

अभ्यासः | Q 4. (ग) | Page 88

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

पत् + तुमुन् = ______

अभ्यासः | Q 4. (घ) | Page 88

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

 कृ + तुमुन् = ______

अभ्यासः | Q 4. (ङ) | Page 88

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + ज्ञा + तुमुन् = ______

अभ्यासः | Q 4. (च) | Page 88

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वि + आ + ख्या + तुमुन् = ______

अभ्यासः | Q 5. (क) | Page 88

निर्देशानुसारं रिक्तस्थानानि पूरयत –

अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)

अभ्यासः | Q 5. (ख) | Page 88

उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

मनः अन्नमयं ______ (भू – लट्लकारे)

अभ्यासः | Q 5. (ग) | Page 88

निर्देशानुसारं रिक्तस्थानानि पूरयत –

सावधानं ______। (श्रु – लोट्लकारे)

अभ्यासः | Q 5. (घ) | Page 88

निर्देशानुसारं रिक्तस्थानानि पूरयत –

तेजस्वि नौ अधीतम् ______ (अस् – लोट्लकारे)

अभ्यासः | Q 5. (ङ) | Page 88

निर्देशानुसारं रिक्तस्थानानि पूरयत –

श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)

अभ्यासः | Q 5. (अ) (क) | Page 88

उदाहरणमनुसृत्य वाक्यानि रचयत –

यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ उपदिशामि।

अभ्यासः | Q 5. (अ) (ख) | Page 88

उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ प्रणमामि।

अभ्यासः | Q 5. (अ) (ग) | Page 88

उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।

______ आज्ञापयामि।

अभ्यासः | Q 5. (अ) (घ) | Page 88

उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ पृच्छामि।

अभ्यासः | Q 5. (ङ) | Page 88

उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ अवगच्छामि।

अभ्यासः | Q 6. (अ) (क) | Page 89

सन्धिं कुरुत –

अशितल्य + अनस्य = ______

अभ्यासः | Q 6. (अ) (ख) | Page 89

सन्धिं कुरुत - 

इति + अपि + अवधार्यम् = ______

अभ्यासः | Q 6. (अ) (ग) | Page 89

सन्धिं कुरुत –

का + इयम् = ______

अभ्यासः | Q 6. (अ) (घ) | Page 89

सन्धिं कुरुत –

नौ + अधीतम् = ______

अभ्यासः | Q 6. (ङ) | Page 89

सन्धिं कुरुत –

भवति + इति = ______

अभ्यासः | Q 6. (आ) (i) | Page 89

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।

अभ्यासः | Q 6. (आ) (ii) | Page 89

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।

अभ्यासः | Q 6. (आ) (iii) | Page 89

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।

अभ्यासः | Q 6. (आ) (iv) | Page 89

स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्वेतकेतुः वाग्विषये पृच्छति।

अभ्यासः | Q 7 | Page 89

पाठस्य सारांशं पञ्चवाक्यैः लिखत।

Solutions for 12: वाङ्‌मनः प्राणस्वरूपम्

अभ्यासः
NCERT solutions for Sanskrit - Shemushi Class 9 chapter 12 - वाङ्‌मनः प्राणस्वरूपम् - Shaalaa.com

NCERT solutions for Sanskrit - Shemushi Class 9 chapter 12 - वाङ्‌मनः प्राणस्वरूपम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Shemushi Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Shemushi Class 9 CBSE 12 (वाङ्‌मनः प्राणस्वरूपम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Shemushi Class 9 chapter 12 वाङ्‌मनः प्राणस्वरूपम् are वाङ्मनः प्राणस्वरूपम्.

Using NCERT Sanskrit - Shemushi Class 9 solutions वाङ्‌मनः प्राणस्वरूपम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Shemushi Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 12, वाङ्‌मनः प्राणस्वरूपम् Sanskrit - Shemushi Class 9 additional questions for Mathematics Sanskrit - Shemushi Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×