Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ उपदिशामि।
उत्तर
अहं शिष्यम् उपदिशामि।।
APPEARS IN
संबंधित प्रश्न
मध्यमानस्य दनः अणिष्ठः भागः किं भवति?
पाठेऽस्मिन् आरुणिः कम् उपदिशति?
अयं वाहः कस्मात् उपनिषद: संग्रहीत?
आरुणेः मतानुसारं मनः कीदृशं भवति?
‘अ’ स्तम्भस्य पदानि ‘ब’ स्तम्भेन दत्तैः पदैः सह यथायोग्यं योजयत –
अ | ब |
मनः | अन्नमयम् |
प्राण: | तेजोमयी |
वाक् | आपोमयः |
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वन्द् + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
पत् + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
कृ + तुमुन् = ______
उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –
यथा- प्रच्छ् + तुमुन् – प्रष्टुम्
वि + आ + ख्या + तुमुन् = ______
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ पृच्छामि।
उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।
______ अवगच्छामि।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
मथ्यमानस्य दनः अणिमा ऊर्ध्व समुदीषति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
भवता घृतोत्पत्तिरहस्यं व्याख्यातम्।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –
श्वेतकेतुः वाग्विषये पृच्छति।
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अधः - ______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
एकवारम् -______
अधोलिखितानां पदानां विलोमपदं पाठात् चित्वा लिखत –
अनवधीतम् - ______