मराठी

सन्धिं कुरुत – भवति + इति = ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

सन्धिं कुरुत –

भवति + इति = ______

रिकाम्या जागा भरा

उत्तर

भवति + इति = भवतीति

shaalaa.com
वाङ्मनः प्राणस्वरूपम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 12: वाङ्‌मनः प्राणस्वरूपम् - अभ्यासः [पृष्ठ ८९]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
पाठ 12 वाङ्‌मनः प्राणस्वरूपम्
अभ्यासः | Q 6. (ङ) | पृष्ठ ८९

संबंधित प्रश्‍न

अन्नस्य कीदृशः भागः मनः?


मनः कीदृशं भवति?


तेजोमयी का भवति?


“वत्स! चिरञ्जीव”-इति कः वदति?


आरुणिः प्राणस्वरूपं कथं निरूपयति?


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

वन्द् + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

पत् + तुमुन् = ______


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

यथा- प्रच्छ् + तुमुन् – प्रष्टुम्

 कृ + तुमुन् = ______


निर्देशानुसारं रिक्तस्थानानि पूरयत –

अहं किञ्चित् प्रष्टुम् ______। (इच्छ – लट्लकारे)


उदाहरणमनुसृत्य निम्नलिखितेषु क्रियापदेषु ‘तुमुन्’ प्रत्ययं योजयित्वा पदनिर्माणं कुरुत –

मनः अन्नमयं ______ (भू – लट्लकारे)


निर्देशानुसारं रिक्तस्थानानि पूरयत –

श्वेतकेतुः आरुणे: शिष्यः ______। (अस् – लङ्लकारे)


उदाहरणमनुसृत्य वाक्यानि रचयत –

यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ उपदिशामि।


उदाहरणमनुसृत्य वाक्यानि रचयत–
यथा - अहं स्वदेशं सेवितुम् इच्छामि।

______ आज्ञापयामि।


उदाहरणमनुसृत्य वाक्यानि रचयत –
यथा- अहं स्वदेशं सेवितुम् इच्छामि।

______ अवगच्छामि।


सन्धिं कुरुत –

अशितल्य + अनस्य = ______


सन्धिं कुरुत - 

इति + अपि + अवधार्यम् = ______


सन्धिं कुरुत –

का + इयम् = ______


सन्धिं कुरुत –

नौ + अधीतम् = ______


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।


स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

श्वेतकेतुः वाग्विषये पृच्छति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×